Amoghapāśakalparāja Part VII

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

amoghapāśakalparāja 


91a


1. || atha khalu vajrapānir mahāyakṣasenapati bhagavantam etad

avocat| paśya bhagavann avalokiteśvareṇa bodhisatvena mahāsatvena

amoghapāśahṛdayaṁ bhāṣitāḥ sahakalpopacāramaṇḍalamudrāpaṭala-

duṣyaṁ| atigambhīraṁ| atiduravagāhaṁ| ativistīrṇṇaṁ atiduḥsādhyaṁ

bahūni maṇḍalāni bahūni mudrāni bahūni mantrā ba-


2. hūni duṣyapaṭāni parikīrttitāni| timirāpagataṁ me bhagavan

mahāsamudrasāgaragambhīropamāḥ| mahāsumerutulyopamāḥ|

marīcyupamāḥ paramāṇo(ṇū)pamā tathāgatajñānatulyopamāḥ|

agaṇanasamatikrāntā atulyā amāpyāḥ| aparimāṇāḥ| asaṁkhyeya-

kalpasaṁkhyāḥ kalpapramāṇāḥ| acintyakalpapramāṇāḥ| devaviṣaya-

pramāṇāḥ| nāgaviṣayapra-


3. māṇāḥ satvaviṣayapramāṇāḥ| tathāgata acintyapramāṇāḥ|

tathāgatacakṣusābhāsapramāṇāḥ| tathāgatajñānāvabhāsapramā-

ṇāḥ| bodhisatvajñānapramāṇāḥ| māraviṣayapramāṇāḥ| na pūrvvo

bhagava<na>n upalabhyate| na madhyam upalabhyate| na paryava-

sānam upalabhyate| tat katham bhagavann anujānāmi| katamasyā

sādhanavidhinā sādhayāmi| kata[maṁ]


4. mantra katamaṁ mudrā katamasyāṁ maṇḍalaṁ katamālekhyamudrāṁ

katamasyā hastamudrāṁ katamaṁ dhūpayuktiṁ katamāñjanaṁ katamaṁ

guḍikaṁ katamaṁ dhūpaṁ katamaṁ duṣyapaṭaṁ katamaṁ mūlamantraṁ

katamaṁ hṛdayaṁ katamasyopahṛdayaṁ| katamaṁ krodhamantraṁ|

katamaṁ raudraṁ katamaṁ saumyaṁ katamaṁ| ekākṣaraṁ katamaṁ

dvyākṣaraṁ katamaṁ tryākṣaraṁ katamaṁ caturākṣaraṁ katamaṁ<ḥ>|

pañcā-


5. kṣaraṁ| katamaṁ ṣaḍākṣaraṁ katamaḥ saptākṣaraṁ katamaḥ

aṣṭākṣaraṁ| katama navākṣaraṁ katamaṁ daśākṣaraṁ| kathaṁ

upavāsaṁ| katha<ṁ>m ahorātraṁ kathaṁ snānavidhiḥ kathaṁ

vastraprāvaraṇaṁ kathaṁ diśābandhaṁ kathaṁ maṇḍalabandhaṁ


(1)


kathaṁ śikhābandha<ṁ>ḥ kathaṁ ātmarakṣā kathaṁ pararakṣā kathaṁ

sahāyarakṣā| kathaṁ śiṣyarakṣā| kathaṁ praveśa kathaṁ namaskāraḥ

kathaṁ pradakṣiṇaḥ


6. katha<ṁ>m arghapādyānivedanaṁ kathaṁ balinivedanaṁ kathaṁ

puṣpanivedana| kathaṁ dhūpaṁ kathaṁ gandhā kathaṁ dīpa

katha<ṁ>m upaspṛśana| kathaṁ nivedana sarvatra<ṁ> kathama(m ā)

vāhanaṁ| kathaṁ nimantraṇam| kathaṁ svapnasaṁcodanaṁ| kathaṁ

homavidhiḥ| katamaḥ śāntikaḥ katamaḥ pauṣṭikaḥ katamasyābhicārukaḥ

katamaḥ pāśaṁ katamad vajraṁ| katamaḥ padmaṁ katamaṁ

visarjjataṁ| katamasyān upasaṁkramaṇaṁ karttavyaḥ tad bhagavan na

jānāmi kīdṛ-


7. g lakṣaṇanimittaṁ kīdṛk saṁcāraṇaṁ bhavati| katamasyāhaṁ

bhagavan karmasādhanavidhi anuvarttayiṣyāmi kathaṁ bhavan paścime

kāle paścime saya(ma)ye satvānām anuvarttayiṣyāmi<ḥ> katamasya

siddhim anupradāsyāmi| katha satvān uttārayiṣyāmi| etan me bhagavan

vyākulībhūtaḥ|| niṣpratibhānatā me bhagavan na śakyaṁ mā(ma)yā

jñātuṁ tan me bhagavan brūhi <ya>


91b


1. yathāvidhilakṣaṇaṁ|| saṁśayo me bhagavan saṁśayaṁ

bhagavaṁś chedayatu|| atha bhagavān śākyamunis tathāgatam

arhantaṁ samyaksaṁbuddhaṁ bhūtapraśnaparipṛcchataṁ śrū(śru)tvā

vajrapāṇiṁ mahāyakṣasenāpatim etad avocat|| sādhu sādhu vajrapāṇi

paramadurlabho[']yaṁ pṛcchāsupari[pṛ]ṣṭa vajrapāṇe pratibhānam

utpannaṁ paripṛcchanāya<ḥ> kāri(ru)ṇikas tvaṁ vajrapāṇe sarvvasatvānā

hitārthāya paripṛcchataḥ sarvvavidyādharā-


2. ṇāṁ paramasidhyarthaṁ paripṛcchataḥ parama-m-adbhuto

[']yaṁ vajrapāṇe pṛṣṭāparipṛṣṭaḥ māyopamasamādhitulyo

[']yaṁ vajrapāṇe amoghapāśahṛdayaṁ mahākalparājavidhiḥ


(2)


mahāsamudrasāgaragambhīratulyo[']yaṁ duravagāhatayā na 

śakyaṁ vajrapāṇiṁ mahāsamudrabindavo gaṇayitun na ca vajrapāṇe

amoghapāśahṛdayasya śakyaṁ pramāṇaṁ gṛhītum|| ayañ ca vajrapāṇe

sumero parvvatarājā para-


3. māśu(ṇu)rajaiḥ vikīrṇṇaṁ gaṇanayā śakyaṁ paryantaṁ karttum

iti| punar api sumeruparvvatarājā sthātuṁ pratiṣṭhāpayitta(tu)ñ ca

svāthāṁnā (svasthānaṁ) na tu amoghapāśahṛdayakalpasya pramāṇam

udgṛhītum evaṁ vistīrṇṇā evaṁ duravagahā evaṁ gambhīrā na śakyaṁ

vajramā(pā)ṇe sarvvatathāgatānāma(m) atītānāgatapratyutpannānā

cittajñānāni-r avagāhayitum| na tu amo-


4. ghapā[śa]hṛdayaṁ kalpasya pramāṇam udgrahītum| yaś ca vajrapāṇe

māyopamā tad dhṛdayaṁ yat samādhi tat pāśaṁ māyopamasamādhi-

vikurvviteyaṁ| avalokiteśvaro bodhisatvo mahāsatvaḥ satvānāṁ nānārū

pavarṇṇaliṅgasaṁsthānaviśvarūpe darśayati sarvvasatvānām uttāraṇāya

sarvvavidyādharāṇā siddhiṁ paramasādhako[']yaṁ vajrapāṇe a-


5. valokiteśvaro bodhisatvo mahāsatvaḥ sama sarvvatra dhāvanti| yatra

kṣīrodakī sama sameti| sama sarvvatra mahāmaitrīkaruṇā spharati|

amoghapāśenākarṣayati| uttārayati| amṛtasthale vajramaṇḍale sthāpaya-

ti| hīnotkṛṣṭamadhyamā nīcoccakulī narakatiryagyoniyamalokādaya sama

sarvvatra smaraṇanāmodgrahaṇamātre-


6. ṇa dhāvati sarvvasatvān uttārayati na ca śramaklamavipratisārī

mānaśaṁ pravarttate| devānāṁ nāgayakṣagandharvvāsu[ra]garuḍa-

kinnaramahoragarākṣasabhūtāpasmārapreta<na>vaneṣu yamālayeṣu yāvat

pātālāntargateṣu bhavāgrād avīciparyantaḥ| yāvad akaniṣṭhabhavanā

ekacittopādena paridhāvati| sarvvāṁ sadevanāgāṁ yāva triyagyonistrī-

puruṣadārakadārikān uttāraya-


7. ti| yathā sūryaraśmayo sarvvatamondhakārā vidhamati| sama

sarvvatra jambūdvīpe[']ca(va)bhāsayanti| evam evāryā[va] lokiteśvaro 

bodhisatvo maha(hā)satvaḥ sarvvatra mahākaruṇād avabhāsayati| sama


(3)


sarvvaṁ sarvvatra tiṣṭhanti| sarvvaduḥkhavedanābhayadāruṇavyādhiśoka-

duḥkhabandhanāṁ parimocayati| jātijarāmaraṇaduḥkhāṁ parimocayati|

sarvvasvargaparāyaṇā-


92a


1. diṣu mārge pratiṣṭhāpayati| evaṁ mahākaruṇāmahāmaitrī sama

sarvvatra-m anudhāvati| samaṁ sarvvatra-m uttārayati| sama sarvvatra

bodhimārge pratiṣṭhāpayati| sama sarvvatra śa[ra]ṇaparāyaṇo bhava-

ti| evaṁ mahādṛḍhasannāhotsāha vajrapāṇe avalokiteśvaro bodhisatvo

mahāsatvaḥ sarvvavidyādharāṇāṁ sarvvasatvānām arthāya pratipannaḥ|

eṣa mahāsārthavāho vajrapāṇe sarvva-


2. satvānāṁ mahābhayapathe pratini[ś]cārayati| kṣemasugatamārge

pratiṣṭhāpayati| na ca kalpaṁ na vikalpaṁ na cānyathābhāvaṁ

pravarttate| na ca vipratisārībhavati mānasaṁ|| atha khalu vajrapāṇi

mahāyakṣasenāpatir bhagavataḥ sammukha idam āryāvalokiteśvarasya

bodhisatvasya mahāsatvasya mahāguṇavarṇṇaṁ śrū(śru)tvā tuṣṭa udagra

a(ā)ttamanāḥ pramuditaḥ prītisauma-


3. nasyajātā udānam udānayanti sma|| aho lokeśvaranātha<sya> aho 

lokeśvaro guru tava nāmaguṇodbhāva sarvve mucyanti durgatiṁ|

vajrapāṇir bbodhisatvam uvāca|| eṣa lokagurur nātha eṣa loke pitāma-

haḥ| eṣa loke(ko)ttārako nātha eṣa sūrye dine mune|| bhagavān idam

avocat|| evaṁ vajrapāṇe yathā vadaśi|| bhagavān āha||


4. gaccha vajrapāṇe avalokiteśvaro bodhisatvo mahāsatva abhi-

vandya paripṛccha eṣa te sadbhūtavacana yathāvidhi hṛdayatatva-

sa(sva)bhāvaṁ darśayati| yathā amoghapāśahṛdayakalpasādhana

siddhiṁ darśayiṣyati| upadiṣati ca|| atha vajrapāṇir mahāyakṣasenāpati

gambhīragambhīragatigamana siṁhavikrāntagāmī vajra bhrāmayamānaṁ

candraro-


5. cavimanapuṣpagṛhītaṁ yenāryāvalokiteśvaraṁ bodhisatvaṁ


(4)


mahāsatvaṁ<satvaṁ>-s tenopasaṁkrāma upasaṁkramya āryāva-

lokiteśvaro bodhisatvo mahāsatvah pādau śirasā vanditvā triḥ

pradakṣiṇīkṛtya candrarocavimalapuṣpam anupradāt| dakṣiṇaṁ

jānumaṇḍalaṁ pṛthivyā pratiṣṭhāpya yenāryāvalokiteśvaraṁ bodhisatvaṁ

mahāsatvam etad avoca-


6. t| atiṁ(haṁ) bhagavan<na> sammoha-m-āpannaḥ paribhraṣṭasmṛti buddhisaṁkucitaḥ| ativastīrṇṇo[']yaṁ| amoghapāśahṛda bahūni

mantramudrāḥ paṭaduṣyā sādhanavidhiḥ| tan na jānāmi katamaḥ pūrvva

katamo madhya katamaḥ paryavasāna katamaṁ mūlamantraḥ katama

hṛdayaṁ katama upahṛdayaṁ katamaṁ yāvad daśākṣaraṁ mantraḥ

katama maṇḍalakalpaduṣya tu me bhagavann avakāśaṁ kuruṣva


7. iti|| athārayāvalokiteśvaro bodhisatvo mahāsatva vajrapāṇisyānu-

kampārthaṁ candrarocavimalapuṣpaṁ gṛhītvā bhagavate pūjārthaṁ

gaganatale prakṣiptavām| samanantarakṣiptaś ca bhagavato

mūrddhasandhau cakrākāram avatiṣṭhaṁ| pañcayojanaśatavistāreṇa

pṛthivyātyuccatvena| yāvad akaniṣṭhabhavane tiṣṭha mahānīlavaidūrya-

daṇḍaṁ jāmbūnadasuvarṇṇaghaṇṭāvalambi-


92b

1. taṁ paṭṭāvabandhaṁ dedīpyamānaṁ jvalanta supariṇataḥ

suparimaṇḍalaṁ cakrākāraṁ sūryakoṭīsatasahasrātirekāvabhāṣitaṁ|

supariśuddhaṁ paryavadātaṁ sunirmalaṁ kāñcanayūya(pa)supratiṣṭhitaṁ

virājitaṁ|| nānāmahāmaṇiratnakhacitaṁ ramaṇīyaṁ manorathaṁ

prahlādanīyaṁ premaṇīyadarśanaṁ| devāsurāvandanīyārccanīyaṁ ṛṣayo

stavanīyaṁ buddhānāṁ bhagavatāṁ vyākaraṇīyaṁ| sarvvatra ca-


2. ndrarocavimalaṁ puṣpakeśaratathāgatavigrahāniṣaṇṇasapta-

ratnamayaṁ kūṭāgāraṁ parivṛtā pariṣanmaṇḍalā niṣaṇṇā cchattrasya

samantaparimaṇḍalaṁ divyāvimānaiḥ| devanāgāpsaradevakanyā-

nāgakanyāḥ kinnarakanyā deva<| >nāgayakṣagandharvvāsurakinnara-


(5)


mahoragavidyādharaśatasahasraḥ vidyādharyo nānādivyapuṣpavimānair

divyābharaṇavastravibhūṣaṇair alaṁkāra-


3. paṭṭapatākagandhamālyavilepanacūrṇṇacīvaracchatradhvaja-

patākair ddhārayanti| bhagavantaṁ parṣanmaṇḍalaṁ pūjayati sma

nānādivyapūjāmeghaṁ pravarṣayanti sma divyagandharvvagītisaṅgīti-

tūryatāḍāvacaraiḥ pūjārthe pravārayanti sma| mahākilikilāśabdaṁ

potalake parvvate savimānaparṣanmaṇḍale udīrayanti sma ye ca potala-

kanivāśinā deva-


4. nāgayakṣagandharvvāsuragaruḍakinna[ra]mahoraga audbilya-

prāptah| adbhūtaprāptaḥ| ye ca tathāgatakulamaṇḍaladevatāḥ| ye

ca padmakulamaṇḍaladevatāḥ| ye ca vajrakulamaṇḍaladevatāḥ| ye

ca maṇikulamaṇḍaladevatāḥ| ye ca gajakulamaṇḍaladevatāḥ| ye ca

mahāmaṇḍaladevatās te sarvve paramaviśmayam āpannā|| adbhūtapraptā

audbilyajātāḥ| ā-


5. ścaryaprāptā bhagavantam ullokayamānam avatiṣṭhante sma|| ye

ca candrasūryanakṣatratārāgaṇadevatā rātridevatāḥ śakrabrahmaviṣṇu-

maheśvarakumāranandikeśvaragaṇeśvaramahākālā īśvaramaheśvara-

brahmādevaputraś catvāraś ca mahārājā| māṇibhadrapūrṇṇabhadra-

baladevayamavaruṇakuveradevatāḥ kumāraś ca devatāś chatradaṇḍam

anuparidhārya bhaga-


6. vantaṁ pūjayati sma| mahatā devavimānair devavikurvvitaḥ pūjā-

meghaiḥ pravarṣante cchattrākārāśamantataḥ| abhyantare tuṣitadevā

akaniṣṭhadevā yat sarvvadevabhavaneṣu devanu(putra)parivāryaḥ| ākāśe

mahāpūjāmeghair bhagavataḥ śākyamune avalokiteśvaraṁ parṣanmaṇḍala

pūjāṁ pravarttante| ye ca bhūmidevatā nāgayakṣarākṣasagandharvvā

pṛthivīdevatā <nāgayakṣa-


7. rākṣasagandharvvā pṛthivīdevatāḥ>| jaladevatāḥ| vanadeva-

tāḥ| sasyadevatāḥ| auṣadhidevatās te sarvve dharaṇītalavimāna

sa[ṁ]śodhayanti sma|| nānāgandhodakasiktāni| nānāgandha-


(6)


cūrṇṇānuliptāni| nānāpuṣpaprakīrṇṇāni| nānādhūpadhūpitāni|

pṛthivīmaṇḍalāni samalaṁkarante sma|| evaṁ vistīrṇṇāvakāśa-

vikurvvitaṁ| tathāgatavṛṣabhitaṁ| tathā-


93a


1. gatasamayādhiṣṭhānaṁ| atha vajrapāṇir mahāyakṣasenāpati|

evaṁ vipulavistīrṇṇaṁ mahatā riddhiviku[rva]ṇaṁ dṛṣtvā ativiśmayaḥ

prāptaḥ| adbhutaprāptaḥ| evaṁ cintayati sma| ativismayaṁ|

āryāvalokiteśvareṇa bodhisatvena mahāsatvena pradarśitaṁ| atha

vajrapāṇir mahāyakṣasenāpati punar api āyāvalokiteśvaraṁ bodhisatvaṁ

mahāsatva<ṁ>m adhyeṣati sma| kuruṣva bhagavann a-


2. vakāsaḥ| athāryāvalokiteśvaro bodhisatvo maha(hāsa)tvo vajrapāṇir

mahāyakṣasenāpatim etad avocat| anugṛhṇa vajrapāṇe kāṁkṣāvinodana-

vicikitsacchedanaṁ|| athāryāvalokiteśvaro bodhisatvo mahāsatvaḥ|

utthāyāsanā yena bhagavāṁs tenāñjalīṁ praṇamya triḥ pradakṣiṇīkṛtvā

bhagavantaṁ sammukhaṁ sthitvā animiṣanayanaṁ prahasitavadanaṁ

raśmi-


3. jvālaśarīraṁ bhagavantam etad avocat| asti mama bhagavann

amoghapāśamaṇḍale padmodāravikurvvite| <padmodāravikurvvite|/>

padmoṣṇīṣamaṇimaṇḍale| amoghapāśaguhye| māyopamahṛdayamudre

samantāvalokitamahāmaṇḍalapaṭale| tad ahaṁ<m> bhagavan bhagavataḥ

purataḥ parikī[r]ttayiṣyāmi|| sukhasādhanapaṭhitasi-


4. ddhāni| samayasadbhūtāni hṛdayam upadarśayiṣyāmi|| atha bhagavān

śākyamunis tathāgataḥ suvarṇṇavarṇṇaṁ nānāraśmikoṭīniyutaśata-

sahasrasamalaṁkṛtaṁ bāhuṁ praśāryāvalokiteśvaraṁ bodhisatvaṁ

mahāsatvaṁ mūrddhaśire pāṇi sthāpayati sādhu sādhu mahāsuddha-

satvaḥ|| bhāṣasva avalokiteśvara yasyedānīṁ kālam manya-


5. se| athāryāvalokiteśvaro bodhisatvo mahāsatvaḥ bhagavatasyādhyeṣa-

ṇāṁ viditvā daśadiśam avalokya<ḥ> sarvvatathāgatā namasya


(7)


sarvvatathāgatān avalokya mūlamaṁtraḥ| amoghapāśapadmoṣṇīṣa-

maṇi amoghapāśahṛdayaṁ bhāṣati sma|| || amoghapāśahṛdaya-

maṇḍale padmoṣṇīṣaguhyo vikurvvaṇaprasnavidhima-


6. ṇḍalaṁ prathamaḥ|| || namas tryadhvānugatapratiṣṭhitebhyaḥ

sarvvatathāgatoṣṇīṣa amogha amoghaguhyamaṇḍalebhyaḥ sarvvabuddha-

bodhisatvebhyaḥ| namaḥ sarvvapratyekabuddhāryaśrāvakasaṁghebhyo

'tītānāgatapratyutpna(tpa)nnebhyaḥ| namaḥ sarvvatathāgataguhyakula-

hṛdayasamayebhyaḥ| namaḥ samyaggatānāḥ namaḥ samyakprati-

pannānāṁ| namaḥ śrī(śā)radvatīputrāya mahāmataye| namo


7. āryamaitreyapramukhebhyo mahābodhisatvāryagaṇavarebhyaḥ|

namaḥ| āryāmitābhāya tathāgatāyārhate samyaksaṁbuddhāya namo

ratnatrayāya namo padmoṣṇīṣāya maṇḍaladharāya āryāvalokiteśvarāya

bodhisatvāya mahāsatvāya mahākāruṇikāya tebhyo maharṣi ārya-

gaṇavarebhyaḥ| tebhyo namaskṛtvā idaṁ vimokṣamaṇḍalaṁ| āryā-


93b


1. [va]lokiteśvaramukhodgīrṇṇam| amogharājapadmoṣṇīṣahṛdaya

tathāgatasammukhabhāṣitaṁ mahatā parṣana(da) aham idānīṁ

āvarttayiṣye sidhyantu bhikṣuśīlākaragupte [']sya sarvvakāryeṣu

sarvvabhayeṣu rakṣā bhavatu|| tadyathā oṁ padmoṣṇīṣavarada hūṁ||

cara cara ciri ciri curu curu mahākāruṇika<ḥ>| ciri ciri piri piri ciri ciri

paramakāruṇika| siri siri| ciri ciri| piri


2. piri viri viri mahāpadmahasta<ṁ>| kala kala| kili kili kulu kulu

mahāśuddhasatva ehy ehi budhya budhya dhāva dhāva| kaṇa kaṇa kiṇi

kiṇi kuṇu kuṇu paramaśuddhasatva<ḥ> kara kara kiri kiri kuru kuru

mahāsathāmaprāpta<ḥ>| cala cala sañcala vicala eṭaṭ eṭaṭa bhara bhara

bhiri bhiri bhuru bhuru mahāvimalapadmoṣṇīṣaviraja sādhaya hūṁ hūṁ


(8)


ehy ehi mahākāruṇika mahāpaśupativeśa-

3. dhara<ḥ>| dhara dhara mahāpadmoṣṇīṣadhara<ḥ> sara sara

sarvvāvaraṇahara<ḥ>| cara cara sarvvavidyādharanamaskṛta<ḥ>|

hara hara sarvvakilbiṣahara<ḥ>| hāhā hāhā| hīhī hīhī| hūṁ hūṁ

hūṁ hūṁ oṁkārabrahmaveṣadhara<ḥ>| dhara dhara dhiri dhiri dhuru

dhuru mahāpadmajvālādhara<ḥ>| tara tara sara sara para para

padmapāśadhara<ḥ>| cara cara| vara vara vararaśmiśatasahasraprati-

maṇḍitaśarīrā-


4. ya| jvala jvala tapa tapa bhagavatsomādityayamavaruṇakubera-

brahmendrariṣigaṇadevagaṇābhyarccitacaraṇa suru suru curu curu puru

puru muru muru sanaktu(tku)mārarudravāsavaviṣṇudhanadadeva ṛṣinā-

yakabahuvividhaveṣadhara<ḥ> mahāpadmadaṇḍadhara<ḥ> pāśadhara<ḥ>

| dhara dhara dhiri dhiri| dhuru dhuru thara thara ghara gha[ra] yara

yara lara lara| hara hara| para para| para para| ca-


5. ra cara vara vara mahāvaradāyaka| samantamaṇḍalāvalokita

lokeśvara mahaśvara| muhu muhu| muru muru muya muya muñca

muñca bhagavann āryāvalokiteśvara rakṣa rakṣa mama śilākaraguptena

sarvvabhayebhyaḥ sarvvopadravye(ve)bhyaḥ sarvvagrahebhyaḥ sarvva-

jvarebhyaḥ sarvvavyādhibhyaḥ vadhabandhanatāḍanatarjanarājacora-

taskarāgni-r-udakaviṣaśastraparimo-


6. caka<ḥ> kaṇa kaṇa kiṇi kiṇi| kuṇu kuṇu| cara cara indriyabala-

bodhyaṅgacaturāryasatyasaṁprakāśaka<ḥ>| tama tama dama

dama sama sama| sama sama mahātamo[']ndhakāravidhamana|

ṣaṭpāramitāparipūraka mili mili| ṭaṭa ṭaṭa| ṭhaṭha ṭhaṭha ṭiṭi ṭiṭi ṭhiṭhi

ṭhiṭhi| ṭuṭu ṭuṭu ṭhuṭhu ṭhuṭhu| eṇeyacarmakṛtaparikara| ehy ehi

īśvara maheśvara padmeśvara mahābhūtagaṇasa[ṁ]bhañjaka


7. <ḥ>| mahāsiddhesvara kuru kuru para para| kaṭa kaṭa| maṭa

maṭa| viśuddhaviṣayanivāsina mahākāruṇika śvetayajñopaci(vī)-


(9)


taratnamakuṭamālādhara<ḥ> sarvvajñaśirasikṛtamakuṭa-

mahādbhuta<ḥ> kamalakṛtakaratala dhyānasamādhivimo-

kṣa(kṣā)prakampa bahusatvasantatiparipācaka mahākāruṇika<ḥ>

sarvvakarmāvaraṇaviśodhaka sarvvavyādhipramocaka<ḥ>

sarvvāśāparipūra-


94a


1. ka<ḥ> sarvvasatvasamāśvāsaka oṁ padmoṣṇīṣapāśahṛdaya-

maṇḍala namo [']stu te svāhā|| || sama[na]ntarabhāṣitā ca

āryāvalokiteśvara amoghapādā(śa)padmoṣṇīṣaguhyahṛdamaṇḍalā

ayaṁ trisāhasramahāsāhasro lokadhātupṛthivīmahākampaś cābhūvan

| saśailavanakānabā(nā) ṣaḍvikāraṁ kampitum ārabdhaḥ| ayañ ca

samantadharaṇitale samantataḥ saptaratnamayapadmāsanaṁ


2. saṁttīrṇṇo bhūtāni bhagavataś ca padmapāṇinābhisthānā mahāpadmo

[']bhyudgataḥ sahasrapatraṁ saptaratnamayaṁ mahānīlavaidūryadaṇḍaṁ

jambūnadakarkkaṭikālohitamuktikarṇṇikāradivyamahāmukti-

keśaram| ekajvālībhūtam| nānāraśmiyo niścaradbhiḥ| tadyathā

nīlapītalohitāvadā(dā)tamāñjiṣṭhasphaṭikarajatavarṇṇāvabhāsyamānā

jvalantaṁ virājate virocate samantā daśasu


3. dikṣu sarvvabuddhakṣetreṣv avabhāsayati| sarvvadevabhavanā

nāgabhavanā yakṣarākṣasabhavanā gandharvvabhavanā asurabhavanā

garuḍabhavanā kinnarabhavanā mahoragabhavanā avabhāsayati|

prahlādayati| saṁcodayati| samāśvāsayati| śoḍasabhir mahānarakair

avabhāsya spṛṣṭena te ca mahānarakā mahāpadminī prādurbhūtāḥ| te ca

nārakāsatvāvabhāsa-


4. sparśanamātreṇa| te sarvve parimuktāḥ sukhāvatīlokadhātu

sahabhāvatāyā upapādukapadmebhyo upapannāḥ| divyakāyā ābharaṇa-

vibhūṣaṇavastrālaṁ kāravibhūṣitā jātau jātau jātiśmarā jātāḥ|

evan tiryagyonigatānām avabhāsya mṛgapakṣiṇānān te sarvve<n>


(10)


tiryogyonigatā parimuktāḥ svargeṣūpapannāś caladvimalakuṇḍa[la]dha-

5. rāḥ| evaṁ samantā daśasu dikṣuḥ sarvvasatvānā<ṁ>m avabhāsā

spṛṣṭāḥ| te sarvve aṣṭaṣu mahābhūmiṣu pratiṣṭhitā abhūvan|

tena ca mahatā parṣadi samāgatā mahābodhisatvagaṇāḥ te sarvve

avaivarttikatve anuttarasyāṁ samyaksaṁbodhau pratiṣṭhitā abhūvan

| ye ca vidyādharaparṣadā te sarvve mahāmoghapadmoṣṇīṣahṛdaya-

guhya amoghapāśasiddhiṁ


6. pratilabdhā abhūvan| ye ca nāgarājāparṣadā te sarvve cintāmaṇi-

dhvajapratibhāṣito abhūvan| ye ca devaparṣadā te sarvve jvalanolkā-

samādhiṁ pratilabdhāḥ| ye ca yakṣarākṣasaṣarpaṣa(parṣa)dā te

sarvve ratnavimānavāsinā abhūvan| ye ca bhūtaparṣadā te sarvve

vimalatejasamādhiṁ pratilabdhā abhūvan| ye ca asuraparṣadā te sarvve

vajrakavacavajradhvajakavaci-


7. tā'bhūvan| ye ca garuḍaparṣadā te vajratuṇḍamahāśikharā

balavegānuprāptā abhūvan| ye ca kinnaramahoragaparṣadā te sarvve

pariśuddhakāyavāṅmano abhūvan| ye ca upāśaka upāsikāstrīpuruṣa-

dārakadārikās te sarvve jātijarāmaraṇaduḥkhaparimuktā abhūvan|

bhagavataś ca kāyā sūryaketur nāma mahāraśmi vipramuktāḥ

āryāvalokiteśvaraṁ bo-


94b


1. dhisatvamahāsatvaṁ hṛdaya'nupraviṣṭāḥ samanantarānupraviṣṭaś

ca avalokiteśvarahṛdayaṁ vajrapāṇir mahāyakṣasenāpatim etad

avocat| paśya vajrapāṇe amoghapāśapadmoṣṇīṣaguhyahṛdayaviku-

rvvitaṁ| vajrapāṇir uvāca|| dṛṣṭo me bhagavan dṛṣṭo me śuddhasatva

acintyavikurvvitāyaṁ mahāśuddhasatvaḥ padmeśvara amoghapāśa-

hṛdayapadmoṣṇīṣaguhyahṛdayama-


2. ṇḍalaṁ| atigambhīram ativistīrṇṇaṁ mahādbhuta-

sādhanasiddhiparamaṁ brūhi bhagavan sakalavistaraṁ|


(11)


antrapaṭ (mantrapaṭa)lavidyāmaṇḍalam adbhutasopacāravidhiṁ

tathāgatasammukham bhāṣasva sarvvasatvānāṁ pāpavināśanā<ṁ>rthaṁ

vidyādharāṇāṁ paramasiddhyarthaṁ| athāryāvalokiteśvaro bodhisatvo

mahāsatvaḥ| vajrapāṇiṁ mahāyakṣasenāpatim etadvo(d avo)cat|

anugṛhṇa vajrapā-


3. ṇe amoghapāśahṛdayaṁ paramaguhyaṁ| sarvvoṣṇīṣamaṇḍalaṁ

sarvvasatvānām arthāya sarvvapāpakṣapaṇaṁ sarvvāvaraṇaviśodhakaṁ

| sarvvamalakāluṣyanirvvāhakaṁ sarvvavyādhipraśamakaṁ

sarvvālakṣamīnivārakaṁ| sarvvakilviṣaduṣṭasatvā(tva)pratyarthika-

pratyamitrabhayapraśamanaṁ| sarrvavighnavināyakanigrahakaraṇaṁ

sarvvamārādiduṣṭapra<r>mardakaṁ| sarvvaviṣaśastrāgni-


4. r-udakabhayāśīviṣasiṁgha<ṁ>rājayakṣāśi(kṣa)nivārakaṁ sarvvagara-

kākhorda okiraṇacūrṇṇayogavināśanaṁ| hṛdayam amoghapāśasya

tatvasāram adbhutaṁ| sādhanatatvasārāñ ca paṭhitasiddhir anuttaram

iti| atha vajrapāṇer mahāyakṣasenāpati| prahasitavadanaṁ

vigatabhṛkuṭīmukhaṁ vajraṁ bhramayamānaṁ| avalokiteśvaraṁ

bodhisatvaṁ mahāsatvam etad avo-


5. cat| katamas te bhagavan| amoghapāśahṛdayasadbhūtaguhya-

padmoṣṇīṣamaṇḍalaṁ tad bhagavan brūhi<ḥ>| athāryāvalokitesvaro

bodhisatvo mahāsatvo vajrapāṇeye mahāyakṣasenāpataye

[']ddhyeṣaṇāṁ viditvā dakṣiṇapāṇi nābhipadmaṁ mudrākāraṁ spṛṣṭaḥ

samanantaraspṛṣṭavān dakṣiṇakare padmaṁ sa ca hṛdayavidyā-

padmasyopari niṣaṇṇaṁ svarūpaṁ vimā-


6. naṁ dṛśyate brahmaveṣadhara| amogharūpatṛlocanacaturbāhu-

sarvālaṅkāravibhūṣitaṁ maṇikanakama<ṇḍi>kuṭaṁ| amitābhamakuṭa-

bhūṣitaṁ padmoṣṇīṣamaṇḍitajaṭāmakuṭa| arddhacandravirājitaṁ|

pāśadharaṁ padmoṣṇīṣadharaṁ maṇidaṇḍadharaṁ vajradaṇḍadharaṁ

paryaṅkaniṣaṇṇaṁ| raśmijvālasamalaṁkṛtaṁ| nānāvicitravastraiś

candrasūryātirekanayanojvalaiḥ| virājite padmanām upari


(12)


7. <n>dedīpyamānaṁ sarvvatathāgatahṛdayanaṁdanīyaṁ|

sarvvabodhisatvair vvandanīya sarvvadevataiḥ pūjanīyaṁ sarvvanāgair

anugrahaṇīyaṁ| sarvvariṣayais toṣaṇīyaṁ| sarvvāsuragaruḍa-

kinnaramahoragair anugamanīyaṁ| sarvvasatvair uttāraṇīyaṁ|

evaṁ vistīrṇṇāvakāśa āryāvalokiteśvareṇa bodhisatvena mahāsatvena

tatvasārahṛdayabhūtahṛdayam upadarśitaṁ|| atha vajrapāṇe-


95a


1. r mahāyakṣasenāpati tañ ca mahatā parṣanmaṇḍale saha

darśanamātrā hṛdayaguhyaṁ amoghapadmavimaloṣṇīṣaraśmijvāla-

samādhiḥ pratilabdā abhūvan| yena samādhinā pratilabdena

māyopamasamādhināntargatā abhūvat sarvve te prahṛṣṭamānasā pādayo

pratipatya namasyante sma|| athāryāvalokiteśvaro bodhisatvo mahāsatvo

idaṁ amoghapāśahṛdayamantra bhāṣate sma


2. || || oṁ amoghapāśahṛdayapadmoṣṇīṣa kumāraveṣadhara<ḥ>

padmeśvara<ḥ>| āveśaya sarvvāmoghakulasamayahṛdayā sarvvasiddhi

[a]moghaṁ prayaccha| padma padma| hūṁ hūṁ mano(namo) [']stu te

svāhā|| eṣa amoghapāśahṛdayaṁ siddhipaṭhitasādhanaṁ|| || oṁ

amoghapadmoṣṇīṣeśvara padmeśvara āmantraya sarvvatathāgatānāṁ|

amoghapadmoṣṇīṣasamayam ākarṣaya praveśaya sarvvakarma-


3. siddhim prayaccha me śilākaraguptena avalokiteśvara hūṁ hūṁ

mahāpadmoṣṇīṣabhuje svāhā|| kularājamantraḥ|| || oṁ

mahācaṇḍapadmeśvara vividharūpavikaṭapadmadaṁṣṭrākarālabhīṣaṇa-

vaktra sarvvaṁ duṣṭahṛdayāṁ khādaya vighnāṁ padmadhṛk ciṭi dhṛṭi

hūṁ svāhā|| kulahṛdayakrodharājaḥ|| abhyantaramaṇḍale guhyakarmāṇi

|| || oṁ amoghapadmoṣṇī-


4. ṣa mahāpadmapāśakrodhākamā(rṣa)ya karma praveśaya mahāpaśupa-


(13)


tiyamavaruṇākuberabrahmaveṣadhara<ḥ>| mahācaṇḍavega amoghakula-

samayapadme hūṁ hūṁ|| krodharāja amoṣa(gha)pāśapadmoṣṇīṣahṛdayaṁ

|| || atha amoghahṛdayakarmmāṇi bhavanti saha smaraṇamātreṇa

sarvva-s-traiyadhvikatathāgatān samasamaiko bhaviṣyanti|

amitāyusamātmabhāvo bhavet


5. sarvvatra buddhakṣetreṣu daśasu dikṣu<ḥ> samāsarvvatathāgata-

samasamaiva pravarttate| samasamaiva sarvvatathāgatāsamaiva

dṛśyate| padmahasta samādhāya padmoṣṇīṣañ ca pāṇinā lokeśvara-

samaṁ bhavet| padmoṣṇīṣa badhvā vai abhiṣiṁcyā hi mūrddhaśarīra

yo sarvva-s-tryaiyadhvikatathāgatābhiṣicyante| padmoṣṇīṣair

amoghābhiṣekaṁ yo padmoṣṇīṣahṛdayam usmā-


6. rya labhate samādhiśatasahasrāṇi labhate śriyam anuttaram||

|| kularājamantram uṣmārya padmoṣṇīṣā tu maṇḍale|| bhavate

kularājasusiddhiñ ca sarvvatra kularājasusiddhiṣu āyāsyanti kularājā

vai mantrarājā vidyārājānu<mu>ttamā sarvvasiddhi prayacchanti|

anuvarttante yathā padmapāṇinā amoghakula sidhyaṁte| paṭhitasiddhā

nātra śaṁsayaḥ| padmoṣṇīṣakule siddhi pa-


7. dmodāre tu maṇḍale| amoghapāśamaṇḍale siddho vā paṭhitvā

jāpamātrā tu kularājavidyādha[ra]rājo yā sarvvatra rā[je]śvaro bhoti

maṇḍalānāṁ kalpamudrayā bodhisatvānāṁ kulasāmanyaṁ sarvvatra

rājakāryāṇi kariṣyati buddhakṣetrasahasrāṇi buddhakṣetraśatāni ca

gaṅgānadīvālikasamākṣetre rājā vai kulavidyayā| deveśvaro devānāṁ

gaṇeśvaro bhavati


95b


1. nityaśaḥ| yakṣaṇāṁ rākṣasānām abhūvaḥ| gandharvvāṇāṁ yakṣāṇāṁ

rākṣasānāṁ tathaiva ca| sarvvatra rājeśvaro nityaṁ bhaviṣyati

na śaṁsayaḥ| garuḍānāṁ kinnarānāñ ca mahoragāṇāṁ sarvvatra

kularājā ca yāvad bodhiṁ sa[ṁ]tiṣṭhati|| atha krodharājasya saha


(14)


smaraṇamātreṇa raudran tam ena cetasā sumeruṁ pātaye sadyaṁ

cakravāḍā vikīryate| mahāsu(sa)mudrasaṁkṣobhāt samudram upajāyate|

ādipyante


2. nāgabhavanā sarvve nāgālayā jvalanti [sar]vaiḥ| vighnair vvināyakais

sarvvair uddhūpyante kṣaṇamātrayā| yakṣarākṣasā bhūtā grahā

'prasmārā dāruṇāḥ sarvve te pralayaṁ yānti krodharājāsmaraṇa-

mātrayā| krodharājāna sarvvā vai guhyakaiḥ kulasamayasthitaiḥ|

maṇḍale mudrasaṁsthānair ye cānye mantradevataiḥ| sarvve te 

vidhyādharaśaraṇaṁ yānti krodharājasmaraṇamātrayā| sarvve te

anubaddhā bhaviṣyanti tiṣṭha-


3. nti| vrajanto vā yatro vā tiṣṭhate kvacit| śakraś ca tridaśā devā

brahmāviṣṇumaheśvarayamaś ca varuṇaś caiva sāgaro nāgarājā

nandopanandaś ca kumārasenāpatis tathā<ḥ>| catvāraś ca mahārājāna

anuvarttayati sadākālaṁ vidyādharasya na śaṁsayaḥ| krūrakarmmāṇi

sarvvāṇi raudrakarmma tathāpi vā hūṁkāramātrāṇi siddhis tatra darśino

| pratyarthikāpratyamitrāś ca duṣṭa-


4. satvā sudāruṇā paracakra yā ghorā vidviṣṭā jana kilbiṣāḥ sarvve

te bhasmī pralayaṁ yānti| hūṁkārotpīḍanamātrayā sarvvaduṣṭā

dujña(rjñe)yānā satvā akṛtajñā kṛte vairiṇā raudrahuṁkāramātrayā

| dahynte kṣaṇā sarvve pataṅgair vvā yathāgninā|| ā(a)nyāni

karmasahasrāṇi karmām eva śatasahasrayoḥ| jāpamātrāṇi sidhyanti

sadya vai smama(ra)ṇamātrayā sarvvakarmā-


5. ṇi siddhyanti|| || atha amoghapadmoṣṇīṣasmaraṇamātrayā

sarvvakāryāṇi dvir bhaviṣyati| yathā manasi kurvvate| yat kiñcit

karma kurvvīta<ḥ>| maṇḍala vā sthānam anyathā sarvvatra| sarvvatra

kurute kāryaṁ yathā manasi varttateti|| || atha mantrāṇāṁ

pravarttamānānāṁ pṛthakpṛthak sarvvakāryāṇi sidhyati| oṁkāra

sarvvā amoghapāśasya padmoṣṇīṣasya maṇḍale


6. smaraṇād ekākṣarā mantrā lokanāthasya sammukha| śatasahasrāṇi


(15)


prathamā bhūmi pratiṣṭhito bhaviṣyati| yat kiñcit pāpakā sarvve sañcitā

narakā dāruṇā| sarvve te vinaśyanti yathā vāyunā-r iva pāmsunā|

sarvvasiddhim avāpnoti| sarvvārthānuvarttī bhavanti tathāgatā tūṣṇīm

avāpnoti ye cānye maṇḍaladevatā| āryāvalokiteśvara varado nityaṁ|

oṁkārāmantrasmāraṇā cyuti sukhāvatī-


7. lokadhātu gacchati ekākṣaramantraḥ|| oṁ bhūḥ||

dvyākṣaraśatasahasrajāpena dvitīyāyāṁ bhūmilābho bhaviṣyati

| amitābhasya tathāgatasyāgratam upatiṣṭhati| sarvvavaram

anupradāsyati| sarvvapāpāviśuddhiñ ca karoti| pūrvvavyādhiñ ca

parimucyate| maṇibhadrasya dhanesvaraṁ vaśavarttī-m upatiṣṭhati|| na

ca bhūya kenacid amanuṣyeṇa śahṛ(kya)m antarāyaṁ karttum| cyutaḥ

potalake parvvate


96a


1. upapadyate| amoghapāśasiddhiñ ca pratilabhate| oṁ padme

|| || triyākṣaramantrajaptayā śatasahasra tṛtīyāyāṁ bhūmau-m

anupraviṣṭo bhavati| ye ca padmodāramaṇḍalamudramantrā

sarvve pravarttitāni bhavanti|| āryāvalokiteśvara kumāra-

veṣeṇa agratam upatiṣṭhati| sarvvakāmikavara(rā)ṇi-m

anupradāśyati| amoghapāśapadmoṣṇīṣamaṇḍalan darśayati|

sarvvatathāgataguhyamaṇḍalāni darśayati| sa-


2. rvvatra siddhim anupradāśyati|| || oṁ padma hrī||

caturākṣaramantreṇa śatasahasrajaptayā caturtho bhūmin ākramati|

āryākṣobhyatathāgataḥ suvarṇṇavarṇṇakāyena agrataḥ sthāsyanti|

bāhuṁ prasārya pāṇi mūrddhaṁ sthāpayati| vidyādharasya sādhukāram

anupradāśyati| ehi vidyādhara sarvvapāpāvaraṇāṇi| pariśuddhās te

sarvvātmabhāvasunirmalapariśuddham|| ita manuṣyaloko cyuti ma-


3. ma buddhakṣetre āgacchati jātījātismaraś ca prajāsyate| na ca

bhūyaḥ kadācid garbhāvāseṣu lipyase| laukikāni sarvvakāryāṇi


(16)


siddham iti|| || oṁ padmabhuje|| pañcākṣaramantrajāpa-

śatasahasreṇa pañcabhūmipratiṣṭhito bhava| padmottara tathāgato'rhate

samyaksaṁbuddha pradarśanan dāśyati| sarvvāvaraṇāna(ni) parikṣayaṁ

ga[cchan]ti| vidyādharasya <sā>sādhu-


4. kāraśabdam udīrayati| sādhu sādhu vidyādhara mahāpuṇyaskandhas

te prasūtaḥ| mahākuśalamūlāvaropitas tvaṁ vidyādharaḥ| cyutas

tvaṁ vidyādharaḥ| dvānavatīnān tathāgatakoṭīniyutaśatasahasra-

syāntike kuśalamūlaḥ sahabhāvatāyā upapāduka mama buddhakṣetreṣu

upapatsyate| nivāraṇas tvaṁ vidyādharaḥ sarvvapāpaprahīṇaḥ| siddhas 

tvayā amoghapāśa-


5. padmoṣṇīṣahṛdayaguhyamaṇḍalaṁ mahāmudrapaṭale kuruṣva sarvva-

kāryāṇi yatheṣṭaṁ sa manasi varttamānaṁ tat sarvvaṁ susiddha 

sarvva-sādhanam iti|| oṁ padmāvalokite|| || ṣaddhā(ḍdhā)

raṇyāṁ śatasahasrajāpena ṣaṭabhūmyā(ḍbhūmya)dhiṣṭhitam ākrāmati

| sarvvatathāgatānām āloka karoti| trisāhasramahāsāhasro lokadhātu-

paramāṇurajaḥsamā tathāgato'-


6. rhantaḥ samyaksaṁbuddhā vyavalokayaṁti| sammukhadarśanaṁ<ñ>

ca dāśyanti samāśvāsayanti| atha padmāvalokitadhvaja tathāgatā

'rhan samyaksaṁbuddhas tam vidyādharam āśvāsayati| ehi vidyādhara

mama buddhakṣetre yādvā(va)d bodhimaṇḍa<la>paryavasānaṁ

supariniṣṭhitakarmakṛtam| pithitas tvayā narakadvārāṇi apāvṛtas te

sarvvabuddhakṛtadvārāṇi| adhigatan te sarvvatathāgatabījakulasāmā-


7. nyaṁ siddha tvayā amoghapāda(śa)padmoṣṇīṣahṛdayaguhyamaṇḍale|

apāvṛtas te sarvvatra bhavanadvārāṇi laukikalokottarāṇi karmasādhanāni

| yathā manasi varttamānaṁ sarvvakarmāṇi kuruṣva iti| oṁ

padmajvāla hūṁ dhṛk|| || sama[na]ntarasaptākṣaraśatasahasrajāpena

padmavimalavigatāvaraṇaśuddhin nāma samādhiṁ pratilabhate| yena

samādhinā labdena dedī-


(17)


96b


1. pyamānaṁ śarīraṁ nānāvarṇṇaraśmayo bhaviṣyati|

saptamībhūmipratiṣthito bhaviṣyati ye ca śarīraraśmyāvabhāsena

trisāhasramahāsāhasraṁ lokadhātuṁ sarvvabuddhakṣetrabhavanāni

avabhāsayati| yatra yatra raśminipātena nānāratnavicitraratnojvalai

vividhāni puṣpavarṣāṇi prādurbhū(bha)vanti| sarvvatathāgatapūjā

pravarttante|| atha vimalapadmājvalaraśmis tathāgato'rhat

samyakṣaṁbuddhaḥ suva-


2. rṇṇavarṇṇaṁ bāhūṁ prasārya dakṣiṇapāṇinā vidyādharsaya

mūrdhni sthāpayati| sādhukārañ ca dāśyati| [sa]māśvāsayati|

sādhu sādhu vidyādharaḥ| eṣa paramapūjājāpavidhi buddhānāṁ

bhagavatā hṛdayaguhyaṁ| eṣa āryāvalokiteśvarasadbhūtahṛdaya-

guhyaṁ sāramaṇḍalaṁ| amoghapāda(śa)padmoṣṇīṣahṛdaya siddha

tvayā vidyādhara sakalamaṇḍalasamāptaṁ padmoṣṇīṣahṛdayakalpaṁ|

amoghapāśavi-


3. kurvvitam| gaccha vidyādhara mama buddhakṣetre buddhakārya

kuruṣva iti|| || oṁ amoghamaṇipadme|| aṣṭamīhṛdayadhāraṇī-

śatasahasrajāpena supariśuddhakāyavimalo bhavati jāpamātrayā| yathā

sphaṭikamahāmāṇi<ni>ratnaṁ supariśuddham antarbbahiḥ| evaṁ

vidyādharasya śarīrapariśuddhir bhaviṣyati| aṣṭamyāṁ bhūmi pratiṣṭhito

bhaviṣyati| āryāvalokiteśva-


4. ro bodhisatvo mahāsatvaḥ supariśuddhenātmabhāvena

svābhāvikarūpadarśanena vidyādharasya purata tiṣṭhati| vidyādharasya

samāśvāsayati| dakṣiṇapāṇi mūrddhaśire sthāpayati| sādhukārañ

ca dāsyati| sādhu sādhu vidyādhara paramādhyāśayapratipanna

te vidyādhara āgaccha vidyādhara samanubaddhalokavilokitāyāṁ

buddhakṣetre| tatra tvayā buddha-


5. kṛtyaṁ bhaviṣyati<ti>| siddha tvayā amoghapāsapadmoṣṇīṣa-

hṛdayamaṇḍalaguhyaṁ kuruṣva sarvvakarmāṇi laukikalokottaraparama-


(18)


sādhanam iti|| || oṁ padmalocane huru hūṁ|| navamyā

hṛdayadhāraṇyāṁ śatasahasrajāpayā navamībhūmipratiṣṭhito

bhaviṣyati| āryāvalokiteśvarasya jyeṣṭhaputro bhaviṣyati| navanavati-

tathāgatakoṭīniyuta-


6. śatasahasrāṇi tathāgatasyārhataḥ samyaksaṁbuddhasya vidyādharasya

sammukhadarśanaṁ nānābuddhaviśa(ṣa)yavikurvvitaṁ| darśayati|

vidyā[dha]rasya sarvve pāṇi mūrddha sthāpayanti| sādhukārañ ca

dāśyaṁti| sādhu sādhu mahāvidyādhara kṛtas tvayā laukikalokottaraṁ

buddhatvasādhane amoghapāśamaṇḍalakalpavidhisasūtropadeśavidhinā

sarvvam etāti(ni) siddhāni ye nirdiṣṭā lokanāyakam iti


7. || oṁ padmoṣṇīṣavimale hūṁ phaṭ|| || daśākṣaraṁ

hṛdayamantrasya lakṣajāppañ ca kurvvataḥ| avaivarttika<ṁ>tāṁ sthitvā

daśabhūmipratiṣṭhitaḥ| tathāgataiṣa vaktavyaḥ| devamānuṣīprajāḥ

| avinivarttanīyo na(bha)vaty anuttarasyāṁ samyaksaṁbodhau amo-

ghapadmoṣṇīṣacakrapravarttanaṁ bhaviṣyati na śaṁsayam iti||

daśamantraṁ sādhanā hy eṣā tatvasiddhir anuttarā jāpamātrāṇi

sidhyante amogha-


97a


1. pāśahṛdayavikurvvitam samākhyātā mayā sarvve pūrvvam

adhyavasānikaṁ| śucinā saucasamācāreṇa śucivastrāṇi dhārakaḥ|

maitracittakaruṇodbhāva satyavādī guruvastsala tṛratnapraśādaparo

nityaṁ guru ācāryapūjakaḥ| eṣa jāpavidhiḥ khyātā buddhabodhir

anuttaram iti|| || atha khalu vajrapāṇir mahāyakṣasenāpati

āryāvalokiteśvaro bodhisatvo


2. mahāsatvaḥ prahasitavadanā vajraṁ bhrāmayamānaṁ praṇataśirasām

etad avocat| atidurlabho[']yaṁ mahāsatva idaṁ daśadhāraṇīmantrapadā

amoghapāśapadmoṣṇīṣamaṇḍalahṛdayamahāvipulaguhya|| buddhakṛtyaiṣa

ekaikaya hṛdayā dhāraṇīhṛdayaṁ jāpamātrayā kariṣyanti| kiṁ punar


(19)


avalokiteśvara ye bahutarakaṁ śramaklama jāpasādhanavidhivistaraṁ

sādhayanti| ahorātro-


3. pavāsabhaikṣāhāraphalakandamūlabhojanāni bhuktvāyaṁ vidyā

sādhayiṣyati| tasya kiṁ vada(ava)lokeśvara siddhir upajāyate|

avalokiteśvara āha| śṛṇu vajrapāṇe ahorātropavāsajāpamātreṇa

ekadivasamātreṇa phalasiddhim upajāyate| yaḥ kaścid vajrapāṇe

kulaputro vā kuladuhitā vā bhikṣubhikṣuṇyupāśakopāśikā anyair vvā

ka[ści]n muṇḍa-


4. śramaṇa kula-m-upajīvībrāhmaṇakṣatriyastrīpura(ru)ṣadāraka-

dārikāviṭchūdrā vā ekakṣaṇalavamū(mu)hūrttam vā ekasandhyam vā

trisandhyaparipūrṇṇam vā anālāpataḥ| idaṁ amoghapāśapadmoṣṇīṣa-

hṛdayakrodhakulamantrapaṭalaṁ daśamahādhāraṇyāṁ hṛdayam ekavārā

smariṣyati vā| vācaiṣyati vā nāmodgrahaṇam api śmariṣyati| tasya

vajrapāṇe ekasandhyam a-


5. pi smaraṇamātreṇa pañcānantaryakārakam api avīciparāyaṇaṁ

kalpasthāyī tasya sarvva visudhyaṁte| sarvvāvaraṇasaṁcitāni

pāpāvaraṇāni kṣapayiṣyanti| pariśuddhanirmalakāyaś ca bhaviṣyanti

| vigatāvaraṇapāpaś ca bhaviṣyanti| cyutajanmaparivartte sukhāvatī-

lokadhātu-m upapādukapadmebhyo prajāsyate| jātījatismaraś ca 

bhaviṣyati| na ca


6. bhūya kadāci[d]  durggatigamanaṁ bhaviṣyati| aśītikalpaśatasahasrāṇi

varacakravarttī bhaviṣyati| na ca bhūya kadācid durgatigamanaṁ

bhaviṣyati| aśītikaplaśatasahasrāṇi sukhāvatīlokadhātu su[kha]m 

anubhukte dvāṣaṣṭikalpaśatasahasrāṇi abhiratyāṁ lokadhātu sukham

anubhūyate| dvāsapta<tī>tikalpaśatasahasrāṇi lokavilokitāyāṁ

lokadhātu-m upapadyate| jātījā-


7. tismaraś ca bhaviṣyati| dvādaśakalpaśatasahasrāṇi maṇindhara-

cakravarttī bhaviṣyati| aṣṭādaśakalpasahasrāṇi potalake

parvvate āryāvalokiteśvarabhavane sukham anubhūyate|


(20)


navānavatikalpaśatasahasrāṇi akaniṣṭheṣu deveṣūpapadyate|

aśītikalpaśatasahasrāṇi tuṣiteṣu deveṣu sukham anubhūyate|

kalpaśatasahasrāṇi trayastriṁṣeṣu deveṣū śakratvaṁ


97b


1. kariṣyati| dvāpañcāśatakalpaśatasahasrāṇi daśasu dikṣu

sarvvabuddhakṣetreṣu-m ākrāmati| viṅśatikalpasahasrāṇi

cakravarttirājyaṁ paribhuñjate| na ca bhūyaḥ kadācin mātugarbhāvāsam

upapadyate yatra yatra-m upapadyate sarvvatra-m upapādukaṁ

prajāsyate| sarvvatra jātījātismaraś ca bhaviṣyati| evaṁ vajrapāṇe

ekavidyāsmaraṇamātreṇa kuśalamūlamahāpuṇyaskandhasamanvāgato

bhavi-


2. ṣyati| yadi ka[ś]cid vajrapāṇe ekarātroṣitaṁ<m> vā ekopavāsa-

jāpaṁ vā kariṣyati| tasya vajrapāṇe ihaiva janmani| iha

mānuṣyaka-m-ātmabhāve nādhigatāvaraṇamahāmoghavimala nāma

samādhiṁ pratilabhate| amoghavyūhasamādhiṁ pratilabhate|

padmojvalavikurvvaṇasamādhiṁ pratilabhate| amoghavimalanirbhāsaṁ

nāma samādhiṁ pratilabhate| amoghavilokitadhvajaṁ nāma samā-


3. dhiṁ pratila[bha]te| padmoṣṇīṣaviratadhvajaṁ nāma samādhiṁ

pratilabhate| amoghajvalanoṣṇīṣahṛdayaguhyaṁ siddhiṁ prati-

labhate| dvānavatīnāṁ ca tathāgatakoṭīniyutaśatasahasrāṇi gaṅgā-

nadīvālukāsamānāṁ tathāgatasyāntike kuśalamūlāvaropito bhaviṣyati|

mahāpuṇyaskandhasamanvāgato bhaviṣyati janmaparivartte sukhāvatī-

lokadhā-


4. tu-m upapādukapadmebhyo prajāsyate| ayaṁ ca amoghapāśa-

hṛdayakalpaṁ| amoghapadmoṣṇīṣamaṇḍalaṁ vimokṣamaṇḍalakalpaṁ

sakalasamāptaṁ mudrākalpa sakalasamāptaṁ mukhāgre[']vatiṣṭhanti

| amoghavidyādharacakravarttī bhaviṣyatīti|| || amoghapāśahṛdaya-

padmoṣṇīṣamaṇḍale hṛdayamantrasādhanavidhiḥ| dvitīyasādhanavidhiṁ||


(21)